Declension table of dhāvitṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāvitā | dhāvitārau | dhāvitāraḥ |
Vocative | dhāvitaḥ | dhāvitārau | dhāvitāraḥ |
Accusative | dhāvitāram | dhāvitārau | dhāvitṝn |
Instrumental | dhāvitrā | dhāvitṛbhyām | dhāvitṛbhiḥ |
Dative | dhāvitre | dhāvitṛbhyām | dhāvitṛbhyaḥ |
Ablative | dhāvituḥ | dhāvitṛbhyām | dhāvitṛbhyaḥ |
Genitive | dhāvituḥ | dhāvitroḥ | dhāvitṝṇām |
Locative | dhāvitari | dhāvitroḥ | dhāvitṛṣu |