Declension table of ?dhāvinī

Deva

FeminineSingularDualPlural
Nominativedhāvinī dhāvinyau dhāvinyaḥ
Vocativedhāvini dhāvinyau dhāvinyaḥ
Accusativedhāvinīm dhāvinyau dhāvinīḥ
Instrumentaldhāvinyā dhāvinībhyām dhāvinībhiḥ
Dativedhāvinyai dhāvinībhyām dhāvinībhyaḥ
Ablativedhāvinyāḥ dhāvinībhyām dhāvinībhyaḥ
Genitivedhāvinyāḥ dhāvinyoḥ dhāvinīnām
Locativedhāvinyām dhāvinyoḥ dhāvinīṣu

Compound dhāvini - dhāvinī -

Adverb -dhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria