Declension table of ?dhāvin

Deva

NeuterSingularDualPlural
Nominativedhāvi dhāvinī dhāvīni
Vocativedhāvin dhāvi dhāvinī dhāvīni
Accusativedhāvi dhāvinī dhāvīni
Instrumentaldhāvinā dhāvibhyām dhāvibhiḥ
Dativedhāvine dhāvibhyām dhāvibhyaḥ
Ablativedhāvinaḥ dhāvibhyām dhāvibhyaḥ
Genitivedhāvinaḥ dhāvinoḥ dhāvinām
Locativedhāvini dhāvinoḥ dhāviṣu

Compound dhāvi -

Adverb -dhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria