Declension table of ?dhāvin

Deva

MasculineSingularDualPlural
Nominativedhāvī dhāvinau dhāvinaḥ
Vocativedhāvin dhāvinau dhāvinaḥ
Accusativedhāvinam dhāvinau dhāvinaḥ
Instrumentaldhāvinā dhāvibhyām dhāvibhiḥ
Dativedhāvine dhāvibhyām dhāvibhyaḥ
Ablativedhāvinaḥ dhāvibhyām dhāvibhyaḥ
Genitivedhāvinaḥ dhāvinoḥ dhāvinām
Locativedhāvini dhāvinoḥ dhāviṣu

Compound dhāvi -

Adverb -dhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria