Declension table of dhāvinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāvī | dhāvinau | dhāvinaḥ |
Vocative | dhāvin | dhāvinau | dhāvinaḥ |
Accusative | dhāvinam | dhāvinau | dhāvinaḥ |
Instrumental | dhāvinā | dhāvibhyām | dhāvibhiḥ |
Dative | dhāvine | dhāvibhyām | dhāvibhyaḥ |
Ablative | dhāvinaḥ | dhāvibhyām | dhāvibhyaḥ |
Genitive | dhāvinaḥ | dhāvinoḥ | dhāvinām |
Locative | dhāvini | dhāvinoḥ | dhāviṣu |