Declension table of ?dhāvīyas

Deva

NeuterSingularDualPlural
Nominativedhāvīyaḥ dhāvīyasī dhāvīyāṃsi
Vocativedhāvīyaḥ dhāvīyasī dhāvīyāṃsi
Accusativedhāvīyaḥ dhāvīyasī dhāvīyāṃsi
Instrumentaldhāvīyasā dhāvīyobhyām dhāvīyobhiḥ
Dativedhāvīyase dhāvīyobhyām dhāvīyobhyaḥ
Ablativedhāvīyasaḥ dhāvīyobhyām dhāvīyobhyaḥ
Genitivedhāvīyasaḥ dhāvīyasoḥ dhāvīyasām
Locativedhāvīyasi dhāvīyasoḥ dhāvīyaḥsu

Compound dhāvīyas -

Adverb -dhāvīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria