Declension table of ?dhāvanikā

Deva

FeminineSingularDualPlural
Nominativedhāvanikā dhāvanike dhāvanikāḥ
Vocativedhāvanike dhāvanike dhāvanikāḥ
Accusativedhāvanikām dhāvanike dhāvanikāḥ
Instrumentaldhāvanikayā dhāvanikābhyām dhāvanikābhiḥ
Dativedhāvanikāyai dhāvanikābhyām dhāvanikābhyaḥ
Ablativedhāvanikāyāḥ dhāvanikābhyām dhāvanikābhyaḥ
Genitivedhāvanikāyāḥ dhāvanikayoḥ dhāvanikānām
Locativedhāvanikāyām dhāvanikayoḥ dhāvanikāsu

Adverb -dhāvanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria