Declension table of ?dhāvanī

Deva

FeminineSingularDualPlural
Nominativedhāvanī dhāvanyau dhāvanyaḥ
Vocativedhāvani dhāvanyau dhāvanyaḥ
Accusativedhāvanīm dhāvanyau dhāvanīḥ
Instrumentaldhāvanyā dhāvanībhyām dhāvanībhiḥ
Dativedhāvanyai dhāvanībhyām dhāvanībhyaḥ
Ablativedhāvanyāḥ dhāvanībhyām dhāvanībhyaḥ
Genitivedhāvanyāḥ dhāvanyoḥ dhāvanīnām
Locativedhāvanyām dhāvanyoḥ dhāvanīṣu

Compound dhāvani - dhāvanī -

Adverb -dhāvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria