Declension table of ?dhāvanā

Deva

FeminineSingularDualPlural
Nominativedhāvanā dhāvane dhāvanāḥ
Vocativedhāvane dhāvane dhāvanāḥ
Accusativedhāvanām dhāvane dhāvanāḥ
Instrumentaldhāvanayā dhāvanābhyām dhāvanābhiḥ
Dativedhāvanāyai dhāvanābhyām dhāvanābhyaḥ
Ablativedhāvanāyāḥ dhāvanābhyām dhāvanābhyaḥ
Genitivedhāvanāyāḥ dhāvanayoḥ dhāvanānām
Locativedhāvanāyām dhāvanayoḥ dhāvanāsu

Adverb -dhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria