Declension table of ?dhāvana

Deva

NeuterSingularDualPlural
Nominativedhāvanam dhāvane dhāvanāni
Vocativedhāvana dhāvane dhāvanāni
Accusativedhāvanam dhāvane dhāvanāni
Instrumentaldhāvanena dhāvanābhyām dhāvanaiḥ
Dativedhāvanāya dhāvanābhyām dhāvanebhyaḥ
Ablativedhāvanāt dhāvanābhyām dhāvanebhyaḥ
Genitivedhāvanasya dhāvanayoḥ dhāvanānām
Locativedhāvane dhāvanayoḥ dhāvaneṣu

Compound dhāvana -

Adverb -dhāvanam -dhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria