Declension table of dhāvamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāvamānā | dhāvamāne | dhāvamānāḥ |
Vocative | dhāvamāne | dhāvamāne | dhāvamānāḥ |
Accusative | dhāvamānām | dhāvamāne | dhāvamānāḥ |
Instrumental | dhāvamānayā | dhāvamānābhyām | dhāvamānābhiḥ |
Dative | dhāvamānāyai | dhāvamānābhyām | dhāvamānābhyaḥ |
Ablative | dhāvamānāyāḥ | dhāvamānābhyām | dhāvamānābhyaḥ |
Genitive | dhāvamānāyāḥ | dhāvamānayoḥ | dhāvamānānām |
Locative | dhāvamānāyām | dhāvamānayoḥ | dhāvamānāsu |