Declension table of ?dhāvaka

Deva

MasculineSingularDualPlural
Nominativedhāvakaḥ dhāvakau dhāvakāḥ
Vocativedhāvaka dhāvakau dhāvakāḥ
Accusativedhāvakam dhāvakau dhāvakān
Instrumentaldhāvakena dhāvakābhyām dhāvakaiḥ dhāvakebhiḥ
Dativedhāvakāya dhāvakābhyām dhāvakebhyaḥ
Ablativedhāvakāt dhāvakābhyām dhāvakebhyaḥ
Genitivedhāvakasya dhāvakayoḥ dhāvakānām
Locativedhāvake dhāvakayoḥ dhāvakeṣu

Compound dhāvaka -

Adverb -dhāvakam -dhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria