Declension table of ?dhātuśodhana

Deva

MasculineSingularDualPlural
Nominativedhātuśodhanaḥ dhātuśodhanau dhātuśodhanāḥ
Vocativedhātuśodhana dhātuśodhanau dhātuśodhanāḥ
Accusativedhātuśodhanam dhātuśodhanau dhātuśodhanān
Instrumentaldhātuśodhanena dhātuśodhanābhyām dhātuśodhanaiḥ dhātuśodhanebhiḥ
Dativedhātuśodhanāya dhātuśodhanābhyām dhātuśodhanebhyaḥ
Ablativedhātuśodhanāt dhātuśodhanābhyām dhātuśodhanebhyaḥ
Genitivedhātuśodhanasya dhātuśodhanayoḥ dhātuśodhanānām
Locativedhātuśodhane dhātuśodhanayoḥ dhātuśodhaneṣu

Compound dhātuśodhana -

Adverb -dhātuśodhanam -dhātuśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria