Declension table of ?dhātuśekhara

Deva

NeuterSingularDualPlural
Nominativedhātuśekharam dhātuśekhare dhātuśekharāṇi
Vocativedhātuśekhara dhātuśekhare dhātuśekharāṇi
Accusativedhātuśekharam dhātuśekhare dhātuśekharāṇi
Instrumentaldhātuśekhareṇa dhātuśekharābhyām dhātuśekharaiḥ
Dativedhātuśekharāya dhātuśekharābhyām dhātuśekharebhyaḥ
Ablativedhātuśekharāt dhātuśekharābhyām dhātuśekharebhyaḥ
Genitivedhātuśekharasya dhātuśekharayoḥ dhātuśekharāṇām
Locativedhātuśekhare dhātuśekharayoḥ dhātuśekhareṣu

Compound dhātuśekhara -

Adverb -dhātuśekharam -dhātuśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria