Declension table of dhātuśekharaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātuśekharam | dhātuśekhare | dhātuśekharāṇi |
Vocative | dhātuśekhara | dhātuśekhare | dhātuśekharāṇi |
Accusative | dhātuśekharam | dhātuśekhare | dhātuśekharāṇi |
Instrumental | dhātuśekhareṇa | dhātuśekharābhyām | dhātuśekharaiḥ |
Dative | dhātuśekharāya | dhātuśekharābhyām | dhātuśekharebhyaḥ |
Ablative | dhātuśekharāt | dhātuśekharābhyām | dhātuśekharebhyaḥ |
Genitive | dhātuśekharasya | dhātuśekharayoḥ | dhātuśekharāṇām |
Locative | dhātuśekhare | dhātuśekharayoḥ | dhātuśekhareṣu |