Declension table of dhātuvikāra

Deva

MasculineSingularDualPlural
Nominativedhātuvikāraḥ dhātuvikārau dhātuvikārāḥ
Vocativedhātuvikāra dhātuvikārau dhātuvikārāḥ
Accusativedhātuvikāram dhātuvikārau dhātuvikārān
Instrumentaldhātuvikāreṇa dhātuvikārābhyām dhātuvikāraiḥ
Dativedhātuvikārāya dhātuvikārābhyām dhātuvikārebhyaḥ
Ablativedhātuvikārāt dhātuvikārābhyām dhātuvikārebhyaḥ
Genitivedhātuvikārasya dhātuvikārayoḥ dhātuvikārāṇām
Locativedhātuvikāre dhātuvikārayoḥ dhātuvikāreṣu

Compound dhātuvikāra -

Adverb -dhātuvikāram -dhātuvikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria