Declension table of ?dhātuviṣa

Deva

NeuterSingularDualPlural
Nominativedhātuviṣam dhātuviṣe dhātuviṣāṇi
Vocativedhātuviṣa dhātuviṣe dhātuviṣāṇi
Accusativedhātuviṣam dhātuviṣe dhātuviṣāṇi
Instrumentaldhātuviṣeṇa dhātuviṣābhyām dhātuviṣaiḥ
Dativedhātuviṣāya dhātuviṣābhyām dhātuviṣebhyaḥ
Ablativedhātuviṣāt dhātuviṣābhyām dhātuviṣebhyaḥ
Genitivedhātuviṣasya dhātuviṣayoḥ dhātuviṣāṇām
Locativedhātuviṣe dhātuviṣayoḥ dhātuviṣeṣu

Compound dhātuviṣa -

Adverb -dhātuviṣam -dhātuviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria