Declension table of ?dhātuvairin

Deva

MasculineSingularDualPlural
Nominativedhātuvairī dhātuvairiṇau dhātuvairiṇaḥ
Vocativedhātuvairin dhātuvairiṇau dhātuvairiṇaḥ
Accusativedhātuvairiṇam dhātuvairiṇau dhātuvairiṇaḥ
Instrumentaldhātuvairiṇā dhātuvairibhyām dhātuvairibhiḥ
Dativedhātuvairiṇe dhātuvairibhyām dhātuvairibhyaḥ
Ablativedhātuvairiṇaḥ dhātuvairibhyām dhātuvairibhyaḥ
Genitivedhātuvairiṇaḥ dhātuvairiṇoḥ dhātuvairiṇām
Locativedhātuvairiṇi dhātuvairiṇoḥ dhātuvairiṣu

Compound dhātuvairi -

Adverb -dhātuvairi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria