Declension table of dhātūpala

Deva

MasculineSingularDualPlural
Nominativedhātūpalaḥ dhātūpalau dhātūpalāḥ
Vocativedhātūpala dhātūpalau dhātūpalāḥ
Accusativedhātūpalam dhātūpalau dhātūpalān
Instrumentaldhātūpalena dhātūpalābhyām dhātūpalaiḥ
Dativedhātūpalāya dhātūpalābhyām dhātūpalebhyaḥ
Ablativedhātūpalāt dhātūpalābhyām dhātūpalebhyaḥ
Genitivedhātūpalasya dhātūpalayoḥ dhātūpalānām
Locativedhātūpale dhātūpalayoḥ dhātūpaleṣu

Compound dhātūpala -

Adverb -dhātūpalam -dhātūpalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria