Declension table of ?dhātustūpa

Deva

MasculineSingularDualPlural
Nominativedhātustūpaḥ dhātustūpau dhātustūpāḥ
Vocativedhātustūpa dhātustūpau dhātustūpāḥ
Accusativedhātustūpam dhātustūpau dhātustūpān
Instrumentaldhātustūpena dhātustūpābhyām dhātustūpaiḥ dhātustūpebhiḥ
Dativedhātustūpāya dhātustūpābhyām dhātustūpebhyaḥ
Ablativedhātustūpāt dhātustūpābhyām dhātustūpebhyaḥ
Genitivedhātustūpasya dhātustūpayoḥ dhātustūpānām
Locativedhātustūpe dhātustūpayoḥ dhātustūpeṣu

Compound dhātustūpa -

Adverb -dhātustūpam -dhātustūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria