Declension table of ?dhātusambhava

Deva

MasculineSingularDualPlural
Nominativedhātusambhavaḥ dhātusambhavau dhātusambhavāḥ
Vocativedhātusambhava dhātusambhavau dhātusambhavāḥ
Accusativedhātusambhavam dhātusambhavau dhātusambhavān
Instrumentaldhātusambhavena dhātusambhavābhyām dhātusambhavaiḥ dhātusambhavebhiḥ
Dativedhātusambhavāya dhātusambhavābhyām dhātusambhavebhyaḥ
Ablativedhātusambhavāt dhātusambhavābhyām dhātusambhavebhyaḥ
Genitivedhātusambhavasya dhātusambhavayoḥ dhātusambhavānām
Locativedhātusambhave dhātusambhavayoḥ dhātusambhaveṣu

Compound dhātusambhava -

Adverb -dhātusambhavam -dhātusambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria