Declension table of ?dhātusamāsa

Deva

MasculineSingularDualPlural
Nominativedhātusamāsaḥ dhātusamāsau dhātusamāsāḥ
Vocativedhātusamāsa dhātusamāsau dhātusamāsāḥ
Accusativedhātusamāsam dhātusamāsau dhātusamāsān
Instrumentaldhātusamāsena dhātusamāsābhyām dhātusamāsaiḥ dhātusamāsebhiḥ
Dativedhātusamāsāya dhātusamāsābhyām dhātusamāsebhyaḥ
Ablativedhātusamāsāt dhātusamāsābhyām dhātusamāsebhyaḥ
Genitivedhātusamāsasya dhātusamāsayoḥ dhātusamāsānām
Locativedhātusamāse dhātusamāsayoḥ dhātusamāseṣu

Compound dhātusamāsa -

Adverb -dhātusamāsam -dhātusamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria