Declension table of ?dhātusādhana

Deva

NeuterSingularDualPlural
Nominativedhātusādhanam dhātusādhane dhātusādhanāni
Vocativedhātusādhana dhātusādhane dhātusādhanāni
Accusativedhātusādhanam dhātusādhane dhātusādhanāni
Instrumentaldhātusādhanena dhātusādhanābhyām dhātusādhanaiḥ
Dativedhātusādhanāya dhātusādhanābhyām dhātusādhanebhyaḥ
Ablativedhātusādhanāt dhātusādhanābhyām dhātusādhanebhyaḥ
Genitivedhātusādhanasya dhātusādhanayoḥ dhātusādhanānām
Locativedhātusādhane dhātusādhanayoḥ dhātusādhaneṣu

Compound dhātusādhana -

Adverb -dhātusādhanam -dhātusādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria