Declension table of ?dhāturatnamañjarī

Deva

FeminineSingularDualPlural
Nominativedhāturatnamañjarī dhāturatnamañjaryau dhāturatnamañjaryaḥ
Vocativedhāturatnamañjari dhāturatnamañjaryau dhāturatnamañjaryaḥ
Accusativedhāturatnamañjarīm dhāturatnamañjaryau dhāturatnamañjarīḥ
Instrumentaldhāturatnamañjaryā dhāturatnamañjarībhyām dhāturatnamañjarībhiḥ
Dativedhāturatnamañjaryai dhāturatnamañjarībhyām dhāturatnamañjarībhyaḥ
Ablativedhāturatnamañjaryāḥ dhāturatnamañjarībhyām dhāturatnamañjarībhyaḥ
Genitivedhāturatnamañjaryāḥ dhāturatnamañjaryoḥ dhāturatnamañjarīṇām
Locativedhāturatnamañjaryām dhāturatnamañjaryoḥ dhāturatnamañjarīṣu

Compound dhāturatnamañjari - dhāturatnamañjarī -

Adverb -dhāturatnamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria