Declension table of dhāturatnamañjariDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāturatnamañjariḥ | dhāturatnamañjarī | dhāturatnamañjarayaḥ |
Vocative | dhāturatnamañjare | dhāturatnamañjarī | dhāturatnamañjarayaḥ |
Accusative | dhāturatnamañjarim | dhāturatnamañjarī | dhāturatnamañjarīḥ |
Instrumental | dhāturatnamañjaryā | dhāturatnamañjaribhyām | dhāturatnamañjaribhiḥ |
Dative | dhāturatnamañjaryai dhāturatnamañjaraye | dhāturatnamañjaribhyām | dhāturatnamañjaribhyaḥ |
Ablative | dhāturatnamañjaryāḥ dhāturatnamañjareḥ | dhāturatnamañjaribhyām | dhāturatnamañjaribhyaḥ |
Genitive | dhāturatnamañjaryāḥ dhāturatnamañjareḥ | dhāturatnamañjaryoḥ | dhāturatnamañjarīṇām |
Locative | dhāturatnamañjaryām dhāturatnamañjarau | dhāturatnamañjaryoḥ | dhāturatnamañjariṣu |