Declension table of ?dhāturatnamālā

Deva

FeminineSingularDualPlural
Nominativedhāturatnamālā dhāturatnamāle dhāturatnamālāḥ
Vocativedhāturatnamāle dhāturatnamāle dhāturatnamālāḥ
Accusativedhāturatnamālām dhāturatnamāle dhāturatnamālāḥ
Instrumentaldhāturatnamālayā dhāturatnamālābhyām dhāturatnamālābhiḥ
Dativedhāturatnamālāyai dhāturatnamālābhyām dhāturatnamālābhyaḥ
Ablativedhāturatnamālāyāḥ dhāturatnamālābhyām dhāturatnamālābhyaḥ
Genitivedhāturatnamālāyāḥ dhāturatnamālayoḥ dhāturatnamālānām
Locativedhāturatnamālāyām dhāturatnamālayoḥ dhāturatnamālāsu

Adverb -dhāturatnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria