Declension table of dhāturatnamālāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāturatnamālā | dhāturatnamāle | dhāturatnamālāḥ |
Vocative | dhāturatnamāle | dhāturatnamāle | dhāturatnamālāḥ |
Accusative | dhāturatnamālām | dhāturatnamāle | dhāturatnamālāḥ |
Instrumental | dhāturatnamālayā | dhāturatnamālābhyām | dhāturatnamālābhiḥ |
Dative | dhāturatnamālāyai | dhāturatnamālābhyām | dhāturatnamālābhyaḥ |
Ablative | dhāturatnamālāyāḥ | dhāturatnamālābhyām | dhāturatnamālābhyaḥ |
Genitive | dhāturatnamālāyāḥ | dhāturatnamālayoḥ | dhāturatnamālānām |
Locative | dhāturatnamālāyām | dhāturatnamālayoḥ | dhāturatnamālāsu |