Declension table of ?dhāturahasya

Deva

NeuterSingularDualPlural
Nominativedhāturahasyam dhāturahasye dhāturahasyāni
Vocativedhāturahasya dhāturahasye dhāturahasyāni
Accusativedhāturahasyam dhāturahasye dhāturahasyāni
Instrumentaldhāturahasyena dhāturahasyābhyām dhāturahasyaiḥ
Dativedhāturahasyāya dhāturahasyābhyām dhāturahasyebhyaḥ
Ablativedhāturahasyāt dhāturahasyābhyām dhāturahasyebhyaḥ
Genitivedhāturahasyasya dhāturahasyayoḥ dhāturahasyānām
Locativedhāturahasye dhāturahasyayoḥ dhāturahasyeṣu

Compound dhāturahasya -

Adverb -dhāturahasyam -dhāturahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria