Declension table of ?dhāturājaka

Deva

NeuterSingularDualPlural
Nominativedhāturājakam dhāturājake dhāturājakāni
Vocativedhāturājaka dhāturājake dhāturājakāni
Accusativedhāturājakam dhāturājake dhāturājakāni
Instrumentaldhāturājakena dhāturājakābhyām dhāturājakaiḥ
Dativedhāturājakāya dhāturājakābhyām dhāturājakebhyaḥ
Ablativedhāturājakāt dhāturājakābhyām dhāturājakebhyaḥ
Genitivedhāturājakasya dhāturājakayoḥ dhāturājakānām
Locativedhāturājake dhāturājakayoḥ dhāturājakeṣu

Compound dhāturājaka -

Adverb -dhāturājakam -dhāturājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria