Declension table of ?dhātupuṣpikā

Deva

FeminineSingularDualPlural
Nominativedhātupuṣpikā dhātupuṣpike dhātupuṣpikāḥ
Vocativedhātupuṣpike dhātupuṣpike dhātupuṣpikāḥ
Accusativedhātupuṣpikām dhātupuṣpike dhātupuṣpikāḥ
Instrumentaldhātupuṣpikayā dhātupuṣpikābhyām dhātupuṣpikābhiḥ
Dativedhātupuṣpikāyai dhātupuṣpikābhyām dhātupuṣpikābhyaḥ
Ablativedhātupuṣpikāyāḥ dhātupuṣpikābhyām dhātupuṣpikābhyaḥ
Genitivedhātupuṣpikāyāḥ dhātupuṣpikayoḥ dhātupuṣpikāṇām
Locativedhātupuṣpikāyām dhātupuṣpikayoḥ dhātupuṣpikāsu

Adverb -dhātupuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria