Declension table of ?dhātupuṣpī

Deva

FeminineSingularDualPlural
Nominativedhātupuṣpī dhātupuṣpyau dhātupuṣpyaḥ
Vocativedhātupuṣpi dhātupuṣpyau dhātupuṣpyaḥ
Accusativedhātupuṣpīm dhātupuṣpyau dhātupuṣpīḥ
Instrumentaldhātupuṣpyā dhātupuṣpībhyām dhātupuṣpībhiḥ
Dativedhātupuṣpyai dhātupuṣpībhyām dhātupuṣpībhyaḥ
Ablativedhātupuṣpyāḥ dhātupuṣpībhyām dhātupuṣpībhyaḥ
Genitivedhātupuṣpyāḥ dhātupuṣpyoḥ dhātupuṣpīṇām
Locativedhātupuṣpyām dhātupuṣpyoḥ dhātupuṣpīṣu

Compound dhātupuṣpi - dhātupuṣpī -

Adverb -dhātupuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria