Declension table of ?dhātupratyayapañjikā

Deva

FeminineSingularDualPlural
Nominativedhātupratyayapañjikā dhātupratyayapañjike dhātupratyayapañjikāḥ
Vocativedhātupratyayapañjike dhātupratyayapañjike dhātupratyayapañjikāḥ
Accusativedhātupratyayapañjikām dhātupratyayapañjike dhātupratyayapañjikāḥ
Instrumentaldhātupratyayapañjikayā dhātupratyayapañjikābhyām dhātupratyayapañjikābhiḥ
Dativedhātupratyayapañjikāyai dhātupratyayapañjikābhyām dhātupratyayapañjikābhyaḥ
Ablativedhātupratyayapañjikāyāḥ dhātupratyayapañjikābhyām dhātupratyayapañjikābhyaḥ
Genitivedhātupratyayapañjikāyāḥ dhātupratyayapañjikayoḥ dhātupratyayapañjikānām
Locativedhātupratyayapañjikāyām dhātupratyayapañjikayoḥ dhātupratyayapañjikāsu

Adverb -dhātupratyayapañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria