Declension table of ?dhātupratyayapañcaka

Deva

NeuterSingularDualPlural
Nominativedhātupratyayapañcakam dhātupratyayapañcake dhātupratyayapañcakāni
Vocativedhātupratyayapañcaka dhātupratyayapañcake dhātupratyayapañcakāni
Accusativedhātupratyayapañcakam dhātupratyayapañcake dhātupratyayapañcakāni
Instrumentaldhātupratyayapañcakena dhātupratyayapañcakābhyām dhātupratyayapañcakaiḥ
Dativedhātupratyayapañcakāya dhātupratyayapañcakābhyām dhātupratyayapañcakebhyaḥ
Ablativedhātupratyayapañcakāt dhātupratyayapañcakābhyām dhātupratyayapañcakebhyaḥ
Genitivedhātupratyayapañcakasya dhātupratyayapañcakayoḥ dhātupratyayapañcakānām
Locativedhātupratyayapañcake dhātupratyayapañcakayoḥ dhātupratyayapañcakeṣu

Compound dhātupratyayapañcaka -

Adverb -dhātupratyayapañcakam -dhātupratyayapañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria