Declension table of ?dhātuprasaktā

Deva

FeminineSingularDualPlural
Nominativedhātuprasaktā dhātuprasakte dhātuprasaktāḥ
Vocativedhātuprasakte dhātuprasakte dhātuprasaktāḥ
Accusativedhātuprasaktām dhātuprasakte dhātuprasaktāḥ
Instrumentaldhātuprasaktayā dhātuprasaktābhyām dhātuprasaktābhiḥ
Dativedhātuprasaktāyai dhātuprasaktābhyām dhātuprasaktābhyaḥ
Ablativedhātuprasaktāyāḥ dhātuprasaktābhyām dhātuprasaktābhyaḥ
Genitivedhātuprasaktāyāḥ dhātuprasaktayoḥ dhātuprasaktānām
Locativedhātuprasaktāyām dhātuprasaktayoḥ dhātuprasaktāsu

Adverb -dhātuprasaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria