Declension table of ?dhātuprakāśa

Deva

MasculineSingularDualPlural
Nominativedhātuprakāśaḥ dhātuprakāśau dhātuprakāśāḥ
Vocativedhātuprakāśa dhātuprakāśau dhātuprakāśāḥ
Accusativedhātuprakāśam dhātuprakāśau dhātuprakāśān
Instrumentaldhātuprakāśena dhātuprakāśābhyām dhātuprakāśaiḥ dhātuprakāśebhiḥ
Dativedhātuprakāśāya dhātuprakāśābhyām dhātuprakāśebhyaḥ
Ablativedhātuprakāśāt dhātuprakāśābhyām dhātuprakāśebhyaḥ
Genitivedhātuprakāśasya dhātuprakāśayoḥ dhātuprakāśānām
Locativedhātuprakāśe dhātuprakāśayoḥ dhātuprakāśeṣu

Compound dhātuprakāśa -

Adverb -dhātuprakāśam -dhātuprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria