Declension table of ?dhātupradīpikā

Deva

FeminineSingularDualPlural
Nominativedhātupradīpikā dhātupradīpike dhātupradīpikāḥ
Vocativedhātupradīpike dhātupradīpike dhātupradīpikāḥ
Accusativedhātupradīpikām dhātupradīpike dhātupradīpikāḥ
Instrumentaldhātupradīpikayā dhātupradīpikābhyām dhātupradīpikābhiḥ
Dativedhātupradīpikāyai dhātupradīpikābhyām dhātupradīpikābhyaḥ
Ablativedhātupradīpikāyāḥ dhātupradīpikābhyām dhātupradīpikābhyaḥ
Genitivedhātupradīpikāyāḥ dhātupradīpikayoḥ dhātupradīpikānām
Locativedhātupradīpikāyām dhātupradīpikayoḥ dhātupradīpikāsu

Adverb -dhātupradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria