Declension table of ?dhātuparyāyamañjūṣā

Deva

FeminineSingularDualPlural
Nominativedhātuparyāyamañjūṣā dhātuparyāyamañjūṣe dhātuparyāyamañjūṣāḥ
Vocativedhātuparyāyamañjūṣe dhātuparyāyamañjūṣe dhātuparyāyamañjūṣāḥ
Accusativedhātuparyāyamañjūṣām dhātuparyāyamañjūṣe dhātuparyāyamañjūṣāḥ
Instrumentaldhātuparyāyamañjūṣayā dhātuparyāyamañjūṣābhyām dhātuparyāyamañjūṣābhiḥ
Dativedhātuparyāyamañjūṣāyai dhātuparyāyamañjūṣābhyām dhātuparyāyamañjūṣābhyaḥ
Ablativedhātuparyāyamañjūṣāyāḥ dhātuparyāyamañjūṣābhyām dhātuparyāyamañjūṣābhyaḥ
Genitivedhātuparyāyamañjūṣāyāḥ dhātuparyāyamañjūṣayoḥ dhātuparyāyamañjūṣāṇām
Locativedhātuparyāyamañjūṣāyām dhātuparyāyamañjūṣayoḥ dhātuparyāyamañjūṣāsu

Adverb -dhātuparyāyamañjūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria