Declension table of ?dhātupārāyaṇa

Deva

NeuterSingularDualPlural
Nominativedhātupārāyaṇam dhātupārāyaṇe dhātupārāyaṇāni
Vocativedhātupārāyaṇa dhātupārāyaṇe dhātupārāyaṇāni
Accusativedhātupārāyaṇam dhātupārāyaṇe dhātupārāyaṇāni
Instrumentaldhātupārāyaṇena dhātupārāyaṇābhyām dhātupārāyaṇaiḥ
Dativedhātupārāyaṇāya dhātupārāyaṇābhyām dhātupārāyaṇebhyaḥ
Ablativedhātupārāyaṇāt dhātupārāyaṇābhyām dhātupārāyaṇebhyaḥ
Genitivedhātupārāyaṇasya dhātupārāyaṇayoḥ dhātupārāyaṇānām
Locativedhātupārāyaṇe dhātupārāyaṇayoḥ dhātupārāyaṇeṣu

Compound dhātupārāyaṇa -

Adverb -dhātupārāyaṇam -dhātupārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria