Declension table of ?dhātunāśana

Deva

NeuterSingularDualPlural
Nominativedhātunāśanam dhātunāśane dhātunāśanāni
Vocativedhātunāśana dhātunāśane dhātunāśanāni
Accusativedhātunāśanam dhātunāśane dhātunāśanāni
Instrumentaldhātunāśanena dhātunāśanābhyām dhātunāśanaiḥ
Dativedhātunāśanāya dhātunāśanābhyām dhātunāśanebhyaḥ
Ablativedhātunāśanāt dhātunāśanābhyām dhātunāśanebhyaḥ
Genitivedhātunāśanasya dhātunāśanayoḥ dhātunāśanānām
Locativedhātunāśane dhātunāśanayoḥ dhātunāśaneṣu

Compound dhātunāśana -

Adverb -dhātunāśanam -dhātunāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria