Declension table of ?dhātumañjarī

Deva

FeminineSingularDualPlural
Nominativedhātumañjarī dhātumañjaryau dhātumañjaryaḥ
Vocativedhātumañjari dhātumañjaryau dhātumañjaryaḥ
Accusativedhātumañjarīm dhātumañjaryau dhātumañjarīḥ
Instrumentaldhātumañjaryā dhātumañjarībhyām dhātumañjarībhiḥ
Dativedhātumañjaryai dhātumañjarībhyām dhātumañjarībhyaḥ
Ablativedhātumañjaryāḥ dhātumañjarībhyām dhātumañjarībhyaḥ
Genitivedhātumañjaryāḥ dhātumañjaryoḥ dhātumañjarīṇām
Locativedhātumañjaryām dhātumañjaryoḥ dhātumañjarīṣu

Compound dhātumañjari - dhātumañjarī -

Adverb -dhātumañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria