Declension table of ?dhātumattā

Deva

FeminineSingularDualPlural
Nominativedhātumattā dhātumatte dhātumattāḥ
Vocativedhātumatte dhātumatte dhātumattāḥ
Accusativedhātumattām dhātumatte dhātumattāḥ
Instrumentaldhātumattayā dhātumattābhyām dhātumattābhiḥ
Dativedhātumattāyai dhātumattābhyām dhātumattābhyaḥ
Ablativedhātumattāyāḥ dhātumattābhyām dhātumattābhyaḥ
Genitivedhātumattāyāḥ dhātumattayoḥ dhātumattānām
Locativedhātumattāyām dhātumattayoḥ dhātumattāsu

Adverb -dhātumattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria