Declension table of ?dhātumārin

Deva

MasculineSingularDualPlural
Nominativedhātumārī dhātumāriṇau dhātumāriṇaḥ
Vocativedhātumārin dhātumāriṇau dhātumāriṇaḥ
Accusativedhātumāriṇam dhātumāriṇau dhātumāriṇaḥ
Instrumentaldhātumāriṇā dhātumāribhyām dhātumāribhiḥ
Dativedhātumāriṇe dhātumāribhyām dhātumāribhyaḥ
Ablativedhātumāriṇaḥ dhātumāribhyām dhātumāribhyaḥ
Genitivedhātumāriṇaḥ dhātumāriṇoḥ dhātumāriṇām
Locativedhātumāriṇi dhātumāriṇoḥ dhātumāriṣu

Compound dhātumāri -

Adverb -dhātumāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria