Declension table of ?dhātumāriṇī

Deva

FeminineSingularDualPlural
Nominativedhātumāriṇī dhātumāriṇyau dhātumāriṇyaḥ
Vocativedhātumāriṇi dhātumāriṇyau dhātumāriṇyaḥ
Accusativedhātumāriṇīm dhātumāriṇyau dhātumāriṇīḥ
Instrumentaldhātumāriṇyā dhātumāriṇībhyām dhātumāriṇībhiḥ
Dativedhātumāriṇyai dhātumāriṇībhyām dhātumāriṇībhyaḥ
Ablativedhātumāriṇyāḥ dhātumāriṇībhyām dhātumāriṇībhyaḥ
Genitivedhātumāriṇyāḥ dhātumāriṇyoḥ dhātumāriṇīnām
Locativedhātumāriṇyām dhātumāriṇyoḥ dhātumāriṇīṣu

Compound dhātumāriṇi - dhātumāriṇī -

Adverb -dhātumāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria