Declension table of ?dhātumālā

Deva

FeminineSingularDualPlural
Nominativedhātumālā dhātumāle dhātumālāḥ
Vocativedhātumāle dhātumāle dhātumālāḥ
Accusativedhātumālām dhātumāle dhātumālāḥ
Instrumentaldhātumālayā dhātumālābhyām dhātumālābhiḥ
Dativedhātumālāyai dhātumālābhyām dhātumālābhyaḥ
Ablativedhātumālāyāḥ dhātumālābhyām dhātumālābhyaḥ
Genitivedhātumālāyāḥ dhātumālayoḥ dhātumālānām
Locativedhātumālāyām dhātumālayoḥ dhātumālāsu

Adverb -dhātumālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria