Declension table of ?dhātumākṣika

Deva

NeuterSingularDualPlural
Nominativedhātumākṣikam dhātumākṣike dhātumākṣikāṇi
Vocativedhātumākṣika dhātumākṣike dhātumākṣikāṇi
Accusativedhātumākṣikam dhātumākṣike dhātumākṣikāṇi
Instrumentaldhātumākṣikeṇa dhātumākṣikābhyām dhātumākṣikaiḥ
Dativedhātumākṣikāya dhātumākṣikābhyām dhātumākṣikebhyaḥ
Ablativedhātumākṣikāt dhātumākṣikābhyām dhātumākṣikebhyaḥ
Genitivedhātumākṣikasya dhātumākṣikayoḥ dhātumākṣikāṇām
Locativedhātumākṣike dhātumākṣikayoḥ dhātumākṣikeṣu

Compound dhātumākṣika -

Adverb -dhātumākṣikam -dhātumākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria