Declension table of ?dhātulakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedhātulakṣaṇam dhātulakṣaṇe dhātulakṣaṇāni
Vocativedhātulakṣaṇa dhātulakṣaṇe dhātulakṣaṇāni
Accusativedhātulakṣaṇam dhātulakṣaṇe dhātulakṣaṇāni
Instrumentaldhātulakṣaṇena dhātulakṣaṇābhyām dhātulakṣaṇaiḥ
Dativedhātulakṣaṇāya dhātulakṣaṇābhyām dhātulakṣaṇebhyaḥ
Ablativedhātulakṣaṇāt dhātulakṣaṇābhyām dhātulakṣaṇebhyaḥ
Genitivedhātulakṣaṇasya dhātulakṣaṇayoḥ dhātulakṣaṇānām
Locativedhātulakṣaṇe dhātulakṣaṇayoḥ dhātulakṣaṇeṣu

Compound dhātulakṣaṇa -

Adverb -dhātulakṣaṇam -dhātulakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria