Declension table of ?dhātulā

Deva

FeminineSingularDualPlural
Nominativedhātulā dhātule dhātulāḥ
Vocativedhātule dhātule dhātulāḥ
Accusativedhātulām dhātule dhātulāḥ
Instrumentaldhātulayā dhātulābhyām dhātulābhiḥ
Dativedhātulāyai dhātulābhyām dhātulābhyaḥ
Ablativedhātulāyāḥ dhātulābhyām dhātulābhyaḥ
Genitivedhātulāyāḥ dhātulayoḥ dhātulānām
Locativedhātulāyām dhātulayoḥ dhātulāsu

Adverb -dhātulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria