Declension table of dhātula

Deva

MasculineSingularDualPlural
Nominativedhātulaḥ dhātulau dhātulāḥ
Vocativedhātula dhātulau dhātulāḥ
Accusativedhātulam dhātulau dhātulān
Instrumentaldhātulena dhātulābhyām dhātulaiḥ
Dativedhātulāya dhātulābhyām dhātulebhyaḥ
Ablativedhātulāt dhātulābhyām dhātulebhyaḥ
Genitivedhātulasya dhātulayoḥ dhātulānām
Locativedhātule dhātulayoḥ dhātuleṣu

Compound dhātula -

Adverb -dhātulam -dhātulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria