Declension table of ?dhātukuśalā

Deva

FeminineSingularDualPlural
Nominativedhātukuśalā dhātukuśale dhātukuśalāḥ
Vocativedhātukuśale dhātukuśale dhātukuśalāḥ
Accusativedhātukuśalām dhātukuśale dhātukuśalāḥ
Instrumentaldhātukuśalayā dhātukuśalābhyām dhātukuśalābhiḥ
Dativedhātukuśalāyai dhātukuśalābhyām dhātukuśalābhyaḥ
Ablativedhātukuśalāyāḥ dhātukuśalābhyām dhātukuśalābhyaḥ
Genitivedhātukuśalāyāḥ dhātukuśalayoḥ dhātukuśalānām
Locativedhātukuśalāyām dhātukuśalayoḥ dhātukuśalāsu

Adverb -dhātukuśalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria