Declension table of ?dhātukuśala

Deva

MasculineSingularDualPlural
Nominativedhātukuśalaḥ dhātukuśalau dhātukuśalāḥ
Vocativedhātukuśala dhātukuśalau dhātukuśalāḥ
Accusativedhātukuśalam dhātukuśalau dhātukuśalān
Instrumentaldhātukuśalena dhātukuśalābhyām dhātukuśalaiḥ dhātukuśalebhiḥ
Dativedhātukuśalāya dhātukuśalābhyām dhātukuśalebhyaḥ
Ablativedhātukuśalāt dhātukuśalābhyām dhātukuśalebhyaḥ
Genitivedhātukuśalasya dhātukuśalayoḥ dhātukuśalānām
Locativedhātukuśale dhātukuśalayoḥ dhātukuśaleṣu

Compound dhātukuśala -

Adverb -dhātukuśalam -dhātukuśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria