Declension table of ?dhātukramamālā

Deva

FeminineSingularDualPlural
Nominativedhātukramamālā dhātukramamāle dhātukramamālāḥ
Vocativedhātukramamāle dhātukramamāle dhātukramamālāḥ
Accusativedhātukramamālām dhātukramamāle dhātukramamālāḥ
Instrumentaldhātukramamālayā dhātukramamālābhyām dhātukramamālābhiḥ
Dativedhātukramamālāyai dhātukramamālābhyām dhātukramamālābhyaḥ
Ablativedhātukramamālāyāḥ dhātukramamālābhyām dhātukramamālābhyaḥ
Genitivedhātukramamālāyāḥ dhātukramamālayoḥ dhātukramamālānām
Locativedhātukramamālāyām dhātukramamālayoḥ dhātukramamālāsu

Adverb -dhātukramamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria