Declension table of dhātukathāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātukathā | dhātukathe | dhātukathāḥ |
Vocative | dhātukathe | dhātukathe | dhātukathāḥ |
Accusative | dhātukathām | dhātukathe | dhātukathāḥ |
Instrumental | dhātukathayā | dhātukathābhyām | dhātukathābhiḥ |
Dative | dhātukathāyai | dhātukathābhyām | dhātukathābhyaḥ |
Ablative | dhātukathāyāḥ | dhātukathābhyām | dhātukathābhyaḥ |
Genitive | dhātukathāyāḥ | dhātukathayoḥ | dhātukathānām |
Locative | dhātukathāyām | dhātukathayoḥ | dhātukathāsu |