Declension table of ?dhātukathā

Deva

FeminineSingularDualPlural
Nominativedhātukathā dhātukathe dhātukathāḥ
Vocativedhātukathe dhātukathe dhātukathāḥ
Accusativedhātukathām dhātukathe dhātukathāḥ
Instrumentaldhātukathayā dhātukathābhyām dhātukathābhiḥ
Dativedhātukathāyai dhātukathābhyām dhātukathābhyaḥ
Ablativedhātukathāyāḥ dhātukathābhyām dhātukathābhyaḥ
Genitivedhātukathāyāḥ dhātukathayoḥ dhātukathānām
Locativedhātukathāyām dhātukathayoḥ dhātukathāsu

Adverb -dhātukatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria