Declension table of ?dhātukalpa

Deva

MasculineSingularDualPlural
Nominativedhātukalpaḥ dhātukalpau dhātukalpāḥ
Vocativedhātukalpa dhātukalpau dhātukalpāḥ
Accusativedhātukalpam dhātukalpau dhātukalpān
Instrumentaldhātukalpena dhātukalpābhyām dhātukalpaiḥ dhātukalpebhiḥ
Dativedhātukalpāya dhātukalpābhyām dhātukalpebhyaḥ
Ablativedhātukalpāt dhātukalpābhyām dhātukalpebhyaḥ
Genitivedhātukalpasya dhātukalpayoḥ dhātukalpānām
Locativedhātukalpe dhātukalpayoḥ dhātukalpeṣu

Compound dhātukalpa -

Adverb -dhātukalpam -dhātukalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria